| Aryalokiteshvara Bodhisattva gambhiram Prajna Paramita caryam caramano, 
 vyavalokiti sma panca-skanda asatta sca svabhava sunyam pasyati sma.
 
 Iha Sariputra, rupam sunyam, sunyata lva rupam,
 
 rupa na vrtta sunyata. Sunyataya na vrtta sa-rupam,
 
 yad rupam sa-sunyata, yad sunyata sa-rupam.
 
 Evam eva vedana, samjna, sam-skara vijnanam.
 
 Iha sariputra, sarva dharma sunyata laksana.
 
 Anutpanna, aniruddha, amala, a-vimala, anuna a-paripurna.
 
 Tasmat Sariputra, sunyatayam na rupam.
 
 na vedana, na samjna, na sam-skara, na vijnanam.
 
 na caksu, srotra, ghrana, jihva kaya, manasa.
 
 na rupam, sabda, ghandha, rasa, sparstavya, dharma.
 
 Na caksur-dhatu, yavat na manovijnanam-dhatu
 
 Na avidya, na avidya ksayo,
 
 yavat na jara-maranam, na jara-marana ksayo.
 
 Na dukha, samudaya, nirodha, marga.
 
 na jnana, na prapti, na abhi-samaya.
 
 Tasmat na prapti tva Bodhisattvanam,
 
 prajna-paramitam a-sritya vi-haratya citta avarana,
 
 citta avarana na sthitva, na trasto.
 
 vi-paryasa ati-kranta nistha nirvanam.
 
 Try-adhva vyavasthita sarva Buddha Prajna-Paramitam
 
 A-sritya Annutara-Samyak-Sambodhim, Abhi-sambuddha.
 
 Tasmat, jnatavyam Prajna-Paramita Maha-Mantra,
 
 Maha-vidya Mantra, Anuttara Mantra, asama-samati Mantra.
 
 sarva duhkha pra-samana satyam amithyatva.
 
 Prajna Paramita mukha Mantra
 
 Tadyatha~ Gate Gate Para-gate Para-samgate Bodhi Svaha~
 
 
 http://www.youtube.com/watch?v=BOK8f7ZymDI
 
 |